A 978-3 (Kālikānyāsa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/3
Title: [Kālikānyāsa]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 978-3 Inventory No.: New
Title Kālikānyāsa
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper, loose
State complete
Size 13.5 x 7.3 cm
Folios 2
Lines per Folio 6
Place of Deposit NAK
Accession No. 1/1366
Manuscript Features
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || ātmattvāya namaḥ ||
vidyātattvāya svāhā || śivatattvāya svāhā | sarvatatvāya namaḥ | asya śrīkālyā tryakṣarīmaṃtrasya bhairavaṛṣir uṣṇik chaṃdaḥ kālikādevatāmaṃtrasiddhipūrvaka sarvābhīṣṭasiddhaye jape viniyogaḥ | bhairavaṛṣaye namaḥ śirasi | uṣṇik chaṃdase namo mukhe | kālikādevatāyai nama hṛdi || krāṃ aṃguṣṭābhyāṃ namaḥ | krīṃ tarjanībhyāṃ svāhā || krūṃ madhyamābhyāṃ vaṣaṭ | kraiṃ anāmikābhyāṃ hūṃ | krauṃ kaniṣṭhikābhyāṃ vauṣaṭ | kaḥ karatalakarapṛṣṭābhyāṃ phaṭ || krāṃ hṛdayāya namaḥ | krīṃ śirase svāhā | krūṃ śikhāyai vaṣaṭ | kraiṃ kavacāya huṃ | krauṃ netratrayāya vauṣaṭ | kraḥ astrāya phaṭ | maṃtreṇa sarvāṃgaṃ dhyānam |
śyāmāṃ caturbhujāṃ khaḍgamuṃḍābhītivarapradāṃ |
muktakeśīṃ muṃḍamālāṃ dhyāyechrīkālikāṃbikām |
iti dhyātvā mānasopacāraiḥ saṃpūjya japet ||
guhyāti guhyaṃ goptrītvaṃ gṛhāṇāsmatkṛtaṃ japaṃ |
siddhir bhavatu me devi tvatprasādāt sureśvari |
iti nivedayet praṇamet | guruṃ devatāṃ ca || tata (!) stotrapāṭhādikaṃ paṭhet || (exp. 1–2)
Microfilm Details
Reel No. A 978/3
Date of Filming 23-01-1985
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 14-12-2004
Bibliography