A 978-3 (Kālikānyāsa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/3
Title: [Kālikānyāsa]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 978-3 Inventory No.: New

Title Kālikānyāsa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper, loose

State complete

Size 13.5 x 7.3 cm

Folios 2

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1366

Manuscript Features

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || ātmattvāya namaḥ ||

vidyātattvāya svāhā || śivatattvāya svāhā | sarvatatvāya namaḥ | asya śrīkālyā tryakṣarīmaṃtrasya bhairavaṛṣir uṣṇik chaṃdaḥ kālikādevatāmaṃtrasiddhipūrvaka sarvābhīṣṭasiddhaye jape viniyogaḥ | bhairavaṛṣaye namaḥ śirasi | uṣṇik chaṃdase namo mukhe | kālikādevatāyai nama hṛdi || krāṃ aṃguṣṭābhyāṃ namaḥ | krīṃ tarjanībhyāṃ svāhā || krūṃ madhyamābhyāṃ vaṣaṭ | kraiṃ anāmikābhyāṃ hūṃ | krauṃ kaniṣṭhikābhyāṃ vauṣaṭ | kaḥ karatalakarapṛṣṭābhyāṃ phaṭ || krāṃ hṛdayāya namaḥ | krīṃ śirase svāhā | krūṃ śikhāyai vaṣaṭ | kraiṃ kavacāya huṃ | krauṃ netratrayāya vauṣaṭ | kraḥ astrāya phaṭ | maṃtreṇa sarvāṃgaṃ dhyānam |

śyāmāṃ caturbhujāṃ khaḍgamuṃḍābhītivarapradāṃ |

muktakeśīṃ muṃḍamālāṃ dhyāyechrīkālikāṃbikām |

iti dhyātvā mānasopacāraiḥ saṃpūjya japet ||

guhyāti guhyaṃ goptrītvaṃ gṛhāṇāsmatkṛtaṃ japaṃ |

siddhir bhavatu me devi tvatprasādāt sureśvari |

iti nivedayet praṇamet | guruṃ devatāṃ ca || tata (!) stotrapāṭhādikaṃ paṭhet || (exp. 1–2)

Microfilm Details

Reel No. A 978/3

Date of Filming 23-01-1985

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 14-12-2004

Bibliography